भारतात्मा-पुरस्कार – २०२५

आवेदनप्रक्रिया: १ जुलाईतः ७ सितम्बर २०२५ पर्यन्तम्

भारतात्मापुरस्कारारस्य अन्तर्जालीय-आवेदननार्थं अत्र क्लिक इति करोतु

भारतात्मा-पुरस्कार – २०२५ इति २०२५ तमवर्षस्य नवम्बरमासे सप्तदशदिनाङ्के सोमवासरे तिरुपत्यां प्रदास्यन्ते।

भारतात्मापुरस्कारः

भारतात्मापुरस्कारस्य उद्देश्यं वेदानां वैदिकशिक्षायाश्च प्रोत्साहनमस्ति। बह्व्यः एतादृश्यः संस्थाः सन्ति याः वेदानां वैदिकशिक्षायाः वेदविद्यार्थिनाञ्च परिचयं नाम वा प्रवर्धितुं प्रयासरताः सन्ति, परन्तु राष्ट्रियस्तरे क्षेत्रेस्मिन् नाधिकं कार्यं जातम्। स्व॰ अशोकसिंघलमहाभागैः वेदानां प्रचारप्रसारार्थं स्वजीवनं समर्पितमासीत्। तेषाम् एतेषामेव प्रयासानां नैरन्तर्यं कर्तुं प्रयासोऽस्येकः भारतात्मापुरस्कारः।

एते पुरस्काराः तिसृषु श्रेणिषु प्रदास्यन्ते-

  • आदर्शवेदाध्यापकः
  • उत्कृष्टवेदविद्यार्थी
  • उत्तमवेदविद्यालयः

वयमाशास्महे यदेते पुरस्काराः अधिकाधिकन् वेदविद्यालयान् वेदाध्यापकान् वेदविद्यार्थिनाञ्च वैदिकशिक्षाम् उपयोक्तुं समाजहिताय तस्याः प्रसारणे च प्रोत्साहनदायकाः भविष्यन्ति।

विजेतारः- २०२५

आवेदनम् – भारतात्मापुरस्कारः – २०२५



आदर्शवेदाध्यापकः

2018 पुरस्कारार्थम् आवेदनम्



उत्कृष्टवेदविद्यार्थी

2018 पुरस्कारार्थम् आवेदनम्



उत्तमवेदविद्यालयः