आवेदनप्रक्रिया- १ मईतः १० जुलाई-२०२३ पर्यन्तम् 

newभारतात्मापुरस्कारारस्य अन्तर्जालीय-आवेदननार्थं अत्र क्लिक इति करोतु  

भारतात्मापुरस्कारः-२०२३ 

भारतात्मापुरस्कारः

भारतात्मा पुरस्कारस्य उद्देश्यं वेदानां वैदिकशिक्षायाश्च प्रोत्साहनमस्ति | बह्व्यः एतादृश्यः संस्थाः सन्ति याः वेदानां वैदिकशिक्षायाः वेदच्छात्राणाञ्च परिचयंनाम वा प्रवर्धितुं प्रयासरताः सन्ति परन्तु राष्ट्रियस्तरे क्षेत्रेस्मिन् नाधिकं कार्यं जातम् | स्व. अशोकसिंघलमहाभागैः वेदानां प्रचारप्रसारार्थं स्वजीवनं समर्पितमासीत् | तेषाम् एतेषामेव प्रयासानां नैरन्तर्यं कर्तुं प्रयासोऽस्येकः भारतात्मा पुरस्कारः |

एते पुरस्काराः तिसृषु श्रेणिषु प्रदास्यन्ते-

  • आदर्शवेदाध्यापकः
  • उत्कृष्टवेदविद्यार्थी
  • उत्तमवेदविद्यालयः

वयमाशास्महे यदेते पुरस्काराः अधिकाधिकन् विद्यालयान् अध्यापकान् छात्राञ्च वैदिकशिक्षाम्  उपयोक्तुं  समाजहिताय तस्याः प्रसारणे च प्रोत्साहनदायकाः भविष्यन्ति |

विजेतारः-२०२२

आवेदनम् – भारतात्मापुरस्कारः – २०२३



आदर्शवेदाध्यापकः

2018 पुरस्कारार्थम् आवेदनम्



उत्कृष्टवेदविद्यार्थी

2018 पुरस्कारार्थम् आवेदनम्



उत्तमवेदविद्यालयः