उत्कृष्टवेदविद्यार्थी

वेदाध्ययने समुत्कर्षं प्रदर्शितवते वेदविद्यार्थिने दीयमानः पुरस्कारः।

अत्र प्रमाणपत्रं, पदकं, लक्षत्रयात्मकरूप्यराशिश्च (₹ ३,००,०००) भवेत्।

आवेदनयोग्यतां शास्तु अधोनिर्दिष्टप्रकारेण भवन्ति-

  • सम्प्रति भवान् वैदिकपरम्परायां योग्यवेदविद्यालयस्य व्यक्तिगतगुरोर्वा पूर्णकालिको वेदविद्यार्थी भवेत्।
  • वेदाध्ययने मूलान्तादारभ्य भवतः अद्यतनवैदिकयोग्यतायाः स्तरस्य स्पष्टः अन्वेषणयोग्यः च अभिलेखः उपलब्धः भवेत्।
  • प्रथमस्तरस्य न्यूनतमयोग्यताः अर्जिताः स्युः।
  • यदि भवतः योग्यता द्वितीयस्तरस्य वर्तते चेत् “१ अगस्त-१८” दिनाङ्के भवतः आयुः विंशतिवर्षात् न्यूनं स्यात्। द्वितीयस्तराद् अग्रिमायां योग्यतायां सत्यां न्यूनतम-आयु-सीमा पञ्चविंशतिवर्षपर्यन्तं वर्धितुं शक्यते।
  • इतः पूर्वं भवता “भारतात्मा-उत्कृष्ट-वेदविद्यार्थी” पुरस्कारः न प्राप्तः स्यात्।

भारतात्मापुरस्कारे आवेदनाय अन्तिमदिनाङ्कः वर्तते – ३१ अगस्त २०२५
आवेदनात् प्राक् इदं सुनिश्चितं कुर्वन्तु यत् भवन्तः आवेदन-सम्बन्धिताः सर्वाः योग्यता-मापदण्डान् ध्यानेन पठित्वा अवगतवन्तः।

भारतात्मापुरस्कारस्य उत्कृष्टवेदविद्यार्थी, आदर्शवेदाध्यापकः, उत्तमवेदविद्यालयश्च श्रेण्यर्थम् आवेदनाय अस्माकम् अन्तर्जालपुटोपरि www.bharatatmapuraskar.org प्रदत्तपथमाध्यमेन अन्तर्जालीयः आवेदनं कर्तुं शक्यन्ते।

अन्तर्जालपुटोपरि आगत्य सर्वप्रथमम् आवेदकाः पञ्जीयनं कुर्वन्तु तथा च आवेदनात् प्राक् प्रदत्तदिशानिर्देशान् ध्यानेन पठित्वा अवगच्छन्तु।

पञ्जीयनं कृत्वानन्तरम् “आवेदनम् – भागः – १” इति अन्तिमदिनाङ्कात् दशदिनानि प्राकेव पुरयित्वा समर्पयतु।

“आवेदनम् भागः – १” इति स्वीकृते सति अन्तिमदिनाङ्कात् प्राक् “आवेदनम् भागः – २” इति पुरयन्तु।

अन्तिमदिनाङात् परं प्राप्ताः आवेदनाः अस्मिन् वर्षे चयनप्रक्रियायां न समाविष्टाः भविष्यन्ति।

अर्हाणां विद्यार्थिनाम् उत्कर्षस्य मूल्याङ्कनम् अधोनिर्दिष्टविषयायत्तम्-

  • संहितामारभ्य मूल-पद-क्रमाद्यध्ययनस्तरेषु परीक्षायां प्रमाणपत्रनिरूपिता अत्युत्कृष्टतयोत्तीर्णता।
  • अध्ययने अविच्छिन्नता।
  • अधीतवेदस्य पारम्परिकपाठकरणे प्रवाह:।
  • वेदसम्बद्धविद्यान्तरेषु समासक्तिः।
  • ब्रह्मचारिनियमानुगुणं भवदीयं चारित्रम्।
  • स्ववेदशाखाध्ययनेन साकम् अन्यवेदशास्त्राणामध्ययनम्।

योग्यतायाः निश्चायकानि सर्वाणि प्रमाणपत्राणि आवेदनपत्रेण सह संयोजनीयानि।