उत्कृष्टवेदविद्यार्थी

वेदाध्ययने समुत्कर्षं प्रदर्शितवते वेदविद्यार्थिने दीयमानः पुरस्कारः।

अत्र प्रमाणपत्रं, स्मारिका, पदकं, लक्षत्रयात्मकरूप्यराशिश्च ₹ ३,००,००० भवेत्।

आवेदनयोग्यतांशास्तु अधोनिर्दिष्टप्रकारेण भवन्ति-

  • सम्प्रति भवान् वैदिकपरम्परायां योग्यवेदपाठशालायाः व्यक्तिगतगुरोर्वा पूर्णकालिको विद्यार्थी भवेत्।
  • वेदाध्ययने मूलान्तादारभ्य भवतः अद्यतनवैदिकयोग्यतायाः स्तरस्य स्पष्टः अन्वेषणयोग्यः च अभिलेखः उपलब्धः भवेत्।
  • प्रथमस्तरस्य न्यूनतमयोग्यताः अर्जिताः स्युः। (“कथमावेदनीयम्” इत्यस्य तालिका द्रष्टव्या)
  • यदि भवतः योग्यता द्वितीयस्तरस्य वर्तते चेत् “१ अगस्त-१८” दिनाङ्के भवतः आयुः विंशतिवर्षात् न्यूनं स्यात्। द्वितीयस्तराद् अग्रिमायां योग्यतायां सत्यां न्यूनतम-आयु-सीमा पञ्चविंशतिवर्षपर्यन्तं वर्धितुं शक्यते।
  • इतः पूर्वं भवता “भारतात्मा-उत्कृष्ट-वेदविद्यार्थी” पुरस्कारः न विजितः स्यात्।

आवेदनपत्रप्राप्तेः अन्तिमतिथिः – १५/०६/२०२० वर्तते। आवेदनपत्रं जूनमासस्य पञ्चदशः-दिनाङ्कात् पूर्वं सिंघलप्रतिष्ठानस्य पार्श्वे प्राप्नुयात्। अस्याः तिथेः पश्चात् प्राप्तावेदनपत्रोपरि 2020 पुरस्काराणां कृते विचारः न भविता।

प्रत्येकं श्रेण्याः कृते आवेदनपत्राणि अस्माकम् www.bharatatmapuraskar.org अन्तर्जालस्थानतः स्वीकर्तुं शक्यते। आवेदनपत्रम् +91 7357658777 इति दूरध्वनिक्रमाङ्कोपरि स्वनाम्ना सह स्वपत्रसङ्केतस्य सन्देशस्य प्रेषणे सति डाकमाध्यमेनापि प्राप्तुं शक्यते।

इदं सुनिशि्चतं कुर्याद् यद् योग्यतामानदण्डानां पूर्तये भवद्भिः स्वाङ्कतालिका-प्रमाणपत्र-प्रलेखादीनि साक्ष्यरूपेण संलग्नीकृतानि स्यु:।

भवद्भिः आवेदनपत्रं हस्तलेखेन अथवा “माइक्रोसॉफ्टवर्ड” इत्स्य प्रयोगेण पूरयितुं शक्यते । यदि भवन्तः आवेदनपत्रम् ईमेलमाध्यमेन प्रेषयन्ति चेत् केवलं .pdf-रूपेणेव प्रेषयन्तु, न तु .doc,.docx

पूर्णरूपेण पूरितम् आवेदनपत्रं डाकमाध्यमेन “सिंघल फाउंडेशन द्वारा सिक्योर मीटर्स लिमिटेड, प्रतापनगर इण्डस्ट्रियल एरिया, उदयपुरम् ३१३००३” इति पत्रसंकेतोपरि प्रेषयन्तु अथवा

भवन्तः आवेदनपत्रसहितसमस्तप्रलेखान् स्केनकृत्वा PDF प्रारूपमध्ये ईमेल कुर्वन्तु-applications@bharatatmapuraskar.org

चयनप्रक्रिया

सिंघलप्रतिष्ठानं प्रत्येकं श्रेण्याः विजेतारं चेतुमेकाम् उत्कर्षशालिनीं निष्पक्षप्रक्रियामाचरति। विजेतृणां निर्णयः चरणद्वयात्मिकया प्रक्रियया भविष्यति। प्रथमचरणे वेदज्ञानां समितिरेका प्राप्तावेदनपत्राणि (अध्यापकानां छात्राणाञ्च नामानि अज्ञातानि भविष्यन्ति) सम्यक् समीक्ष्य सम्भावितविजेतॄणां शोधनं कृत्वा एकां सूचीं निर्मापयिष्यति। एतच्छोधनप्रक्रिया आवेदकैः आवेदनपत्रेषु प्रदत्तसूचनाश्रिता भविष्यति। अतः आवेदनपत्रस्य पूर्णतया सम्यक्तया च परिपूरणम् निर्णायकमस्ति। एतदनु सम्भावितविजेतारः निर्णायकसमित्या (यस्यां सकलवेदानां प्रतिष्ठिताः विशेषज्ञाः भविष्यन्ति) विचारयिष्यन्ते। निर्णायकदलं विजेतॄणां अन्तिमनिर्णयात्पूर्वं चितानां विद्यालयानां भ्रमणं विधाष्यति तथा च चिताध्यापकछात्रैस्सह मेलिष्यति।

अर्हाणां विद्यार्थिनाम् उत्कर्षस्य मूल्याङ्कनम् अधोनिर्दिष्टविषयायत्तम्-

  • संहितामारभ्य मूल-पद-क्रमाद्यध्ययनस्तरेषु परीक्षायां प्रमाणपत्रनिरूपिता अत्युत्कृष्टतयोत्तीर्णता।
  • अध्ययने अविच्छिन्नता।
  • अधीतवेदस्य पारम्परिकपाठकरणे प्रवाह:।
  • वेदसम्बद्धविद्यान्तरेषु समासक्तिः।
  • ब्रह्मचारिनियमानुगुणं भवदीयं चारित्रम्।
  • स्ववेदशाखाध्ययनेन साकम् अन्यवेदशास्त्राणामध्ययनम्।

योग्यतायाः निश्चायकानि सर्वाणि प्रमाणपत्राणि आवेदनपत्रेण सह संयोजनीयानि।