आदर्शवेदाध्यापकः

आत्मार्पणबुद्ध्या वेदाध्यापने प्रतिबद्धायादर्शभूताय अध्यापकाय दीयमानोऽयं पुरस्कारः|

अत्र प्रमाणपत्रं, स्मारिका, पदकं पञ्चलक्षरूप्यराशिश्च ₹ ५,००,००० भवेत्|

एतदर्थम् अधस्तनयोग्यता: अपेक्ष्यन्ते-

  • सम्प्रति कस्यांश्चित् योग्यायां वेदपाठशालायाम् अध्यापक: अस्ति अथवा कुमाराध्यापक: एकलाध्यापकः वा अस्ति तथा च स्वस्य गुरुकुलं चालयति|
  • परिपूर्णतया वेदानामध्यापने प्रचारे च प्रतिबद्ध: भवेत्|
  • द्वितीयस्तरस्य न्यूनतमयोग्यताः अर्जिताः स्युः| (“कथमावेदनीयम्” इत्यत्र तालिका द्रष्टव्या)
  • गतदशवत्सरेभ्यः अविच्छिन्नपूर्णकालिको वेदाध्यापको भवेत्|
  • यदि योग्यायां वेदपाठशालायां पाठयति चेत् न्यूनातिन्यूनं पञ्चविद्यार्थिनः भवेयुः तथा च यदि कुमाराध्यापकरूपेण अथवा एकाध्यापकगुरुकुले पाठयति तर्हि न्यूनातिन्यूनं त्रयः छात्रा: भवेयुः|
  • इतः पूर्वं “भारतात्मा आदर्शवेदाध्यापकपुरस्कार:” विजितः न स्यात्|

आवेदनपत्रप्राप्तेः अन्तिमतिथिः – १५/०६/२०२० वर्तते। आवेदनपत्रं जूनमासस्य पञ्चदशः-दिनाङ्कात् पूर्वं सिंघलप्रतिष्ठानस्य पार्श्वे प्राप्नुयात्। अस्याः तिथेः पश्चात् प्राप्तावेदनपत्रोपरि 2020 पुरस्काराणां कृते विचारः न भविता।

प्रत्येकं श्रेण्याः कृते आवेदनपत्राणि अस्माकम् www.bharatatmapuraskar.org अन्तर्जालस्थानतः स्वीकर्तुं शक्यते। आवेदनपत्रम् +91 7357658777 इति दूरध्वनिक्रमाङ्कोपरि स्वनाम्ना सह स्वपत्रसङ्केतस्य सन्देशस्य प्रेषणे सति डाकमाध्यमेनापि प्राप्तुं शक्यते।

इदं सुनिशि्चतं कुर्याद् यद् योग्यतामानदण्डानां पूर्तये भवद्भिः स्वाङ्कतालिका-प्रमाणपत्र-प्रलेखादीनि साक्ष्यरूपेण संलग्नीकृतानि स्यु:।

भवद्भिः आवेदनपत्रं हस्तलेखेन अथवा “माइक्रोसॉफ्टवर्ड” इत्स्य प्रयोगेण पूरयितुं शक्यते । यदि भवन्तः आवेदनपत्रम् ईमेलमाध्यमेन प्रेषयन्ति चेत् केवलं .pdf-रूपेणेव प्रेषयन्तु, न तु .doc,.docx

पूर्णरूपेण पूरितम् आवेदनपत्रं डाकमाध्यमेन “सिंघल फाउंडेशन द्वारा सिक्योर मीटर्स लिमिटेड, प्रतापनगर इण्डस्ट्रियल एरिया, उदयपुरम् ३१३००३” इति पत्रसंकेतोपरि प्रेषयन्तु अथवा

भवन्तः आवेदनपत्रसहितसमस्तप्रलेखान् स्केनकृत्वा PDF प्रारूपमध्ये ईमेल कुर्वन्तु-applications@bharatatmapuraskar.org

चयनप्रक्रिया

सिंघलप्रतिष्ठानं प्रत्येकं श्रेण्याः विजेतारं चेतुमेकाम् उत्कर्षशालिनीं निष्पक्षप्रक्रियामाचरति। विजेतृणां निर्णयः चरणद्वयात्मिकया प्रक्रियया भविष्यति। प्रथमचरणे वेदज्ञानां समितिरेका प्राप्तावेदनपत्राणि (अध्यापकानां छात्राणाञ्च नामानि अज्ञातानि भविष्यन्ति) सम्यक् समीक्ष्य सम्भावितविजेतॄणां शोधनं कृत्वा एकां सूचीं निर्मापयिष्यति। एतच्छोधनप्रक्रिया आवेदकैः आवेदनपत्रेषु प्रदत्तसूचनाश्रिता भविष्यति। अतः आवेदनपत्रस्य पूर्णतया सम्यक्तया च परिपूरणम् निर्णायकमस्ति। एतदनु सम्भावितविजेतारः निर्णायकसमित्या (यस्यां सकलवेदानां प्रतिष्ठिताः विशेषज्ञाः भविष्यन्ति) विचारयिष्यन्ते। निर्णायकदलं विजेतॄणां अन्तिमनिर्णयात्पूर्वं चितानां विद्यालयानां भ्रमणं विधाष्यति तथा च चिताध्यापकछात्रैस्सह मेलिष्यति।

अर्हाणाम् अध्यापकानां मूल्याङ्कनं तेषां स्वशिक्षया सह छात्राणां शिक्षायाः उत्कृष्टताम् अधोनिर्दिष्टांशान् च विषयीकरोति|

  • द्वितीयस्तरम् अतिरिच्य शैक्षणिकयोग्यताः उत्कृष्टता च, यथा- स्वशाखायां षडङ्गस्य भाष्यस्य लक्षणस्य च योग्यताः तथा च अन्यशाखानामध्ययनम् असाधरणवैदिकज्ञानं वा|
  • भवदीयपूर्वतनाद्यतनछात्रैर्वेदाध्ययने अर्जिता उत्कृष्टता|
  • मूलस्तरादुपरि वेदाध्ययनं कुर्वतां भवच्छात्राणाम् उत्कृष्टता|
  • पूर्णकालिकाध्यापनाय प्रेरितानां छात्राणां संख्या|
  • वेदोक्तधर्माचरणपूर्वकं जीवनस्य यापनम्|

सर्वाण्यावश्यकानि योग्यताप्रमाणपत्राणि आवेदनपत्रेण साकं योजनीयानि|