भारतात्मापुरस्कारस्य विजेतॄणाम् नामानि घोषयन्तः अत्यन्तं मुदिताः वयम्। सर्वेभ्यः विजेतृभ्यः वर्धापनानि शुभाशयाः च।
अष्टमभारतात्मापुरस्कारवितरणसमारोहः उत्तरप्रदेशे अयोध्यायां कारसेवापुरे ०५ सितम्बर २०२५ इति दिनाङ्के आयोजित: अभवत्।

भारतात्मापुरस्कार-विजेतारः

वेदमूर्तयः श्री आर॰चन्द्रमौलिश्रौतिमहाभागाः, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-आदर्शवेदाध्यापक-पुरस्कारं स्वीकुर्वन्तः ।

वेदमूर्तयः श्रीनारायणलालशर्माणः, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-उत्कृष्टवेदविद्यार्थी-पुरस्कारं स्वीकुर्वन्तः।

आचार्यगोपालचन्द्रमिश्र-वैदिक-उन्नयन-संस्थानम्, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-उत्तमवेदविद्यालय-पुरस्कारं स्वीकुर्वन्तः।

वेदमूर्तयः श्रीमन्तः विष्णुभट्लसुब्रमण्यशास्त्री-माहाभागाः, उत्तरप्रदेशस्य मुख्यमन्त्रिणः स्वामी-श्रीयोगी-आदित्यनाथमहाभागस्य करकमलाभ्यां भारतात्मा-वेदार्पितजीवन-सम्मानं स्वीकुर्वन्तः।

पुरस्कारवितरसमारोह:

आचार्यगोपालचन्द्रमिश्र-वैदिक-उन्नयन-संस्थानम्, वारणसी, उत्तरप्रदेशः